
नवदेहली। अस्मिन् वर्षे जुलाई-मासस्य ३ दिनाज्रत् आरभ्य श्री अमरनाथ यात्रायाः कालखण्डे सर्वकारेण व्यापकाः अभूतपूर्वाः च सुरक्षा-व्यवस्थाः क्रियन्ते । यात्रा जुलाई ३ तः अगस्त ९ पर्यन्तं भविष्यति अस्मिन् वर्षे अमरनाथयात्रा ३८ दिवसान् यावत् भवितुं गच्छति। तीर्थयात्रिकाणां सुरक्षां सर्वोच्च प्राथमिकतां दत्त्वा केन्द्रसर्वकारेण केन्द्रीय सशस्त्र पुलिस बलस्य कुलम् ५८१ कम्पनयः नियोजयितुं निर्णयः कृतः। एतत् अद्यावधि बृहत्तमेषु परिनियोजनेषु अन्यतमम् इति मन्यते। काफिलस्य सुरक्षायै जैमराः स्थापिताः भविष्यन्ति अस्मिन् समये विशेषसुरक्षापरिपाटानां अन्तर्गतं प्रथमवारं अमरनाथ यात्रा काफिलस्य सुरक्षायै जॅमर्-इत्येतत् स्थापितं भविष्यति, येन किमपि प्रकारस्य शज्र्तिानां क्रियाकलापानाम् आक्रमणानां वा निवारणं कर्तुं शक्यते। यात्रायाः समये यदा काफिलः गच्छति तदा तत्सम्बद्धाः मार्गाः, राष्ट्रियराजमार्गाः च अस्थायीरूपेण बन्दाः भविष्यन्ति, येन सुरक्षायाः कोऽपि चूकः न भविष्यति एतदतिरिक्तं मार्ग उद्घाटनपक्षः अस्मिन् मार्गे नियोजितः भविष्यति, येन यात्रामार्गाः पूर्णतया सुरक्षिताः भविष्यन्ति। कस्यापि आपत्कालस्य निवारणाय त्वरितक्रियादलानि नियोजिताः भविष्यन्ति। तस्मिन् एव काले बम्ब निष्कासन दलः शज्र्तिानां वस्तूनाम् विस्फोटकानाम् अभिज्ञानं निष्कासनं च कर्तुं प्रवृत्तः भविष्यति। यात्रामार्गेषु के ९ यूनिट् (प्रशिक्षिताः स्निफरकुक्कुराः) अपि नियोजिताः भविष्यन्ति, ये विस्फोटकं शज्र्ति सामग्री च सुगन्धं कृत्वा सचेष्टयन्ति। एतेन सह सम्पूर्ण यात्रा मार्गस्य विमाननिरीक्षणं ड्रोन्-माध्यमेन भविष्यति, येन किमपि संकटं पूर्वानुमानं कर्तुं शक्यते। जम्मू-कश्मीरे स्थितं अमरनाथ गुहा मन्दिरं प्रति गच्छन्तीषु पहलगाम-बाल्टालयोः मार्गयोः एताः सर्वाः व्यवस्थाः क्रियन्ते। सर्वकारेण क्रियमाणाः एताः सुरक्षा व्यवस्थाः सुनिश्चितं करिष्यन्ति यत् भक्ताः स्वस्य आस्थायाः अस्मिन् पवित्रयात्रायां विना चिन्तायां भागं ग्रहीतुं शक्नुवन्ति। भक्तानां सुरक्षां मनसि कृत्वा सर्वाणि एजेन्सीः समन्वयेन मिलित्वा कार्यं कुर्वन्ति। बीएसएनएल इत्यनेन उभयमार्गेषु ४जी कवरेजं दत्तम्, २७ गोपुराणि स्थापितानि अमरनाथयात्रायाः सज्जता अपि बीएसएनएलद्वारा अन्तिमरूपेण निर्धारिता अस्ति। बीएसएनएलस्य जम्मू-कश्मीर-वृत्तस्य प्रधान महाप्रबन्धकःकुशकुमारः अवदत् यत् बाल्टाल-पहलगाम-यात्रायाः द्वयोः मार्गयोः २७ ४जी-मोबाइल-गोपुराणि स्थापितानि येन यात्रायाः कृते आगच्छन्तः तीर्थयात्रिकाः सर्वदा स्वपरिवारेण सह सम्बद्धाः एव तिष्ठन्ति।
वार्तालापस्य अतिरिक्तं तीर्थ यात्रिकाः वीडियो-कॉल-माध्यमेन अपि स्वपरिवारेण सह सम्पर्कं कर्तुं शक्नुवन्ति।