
देहरादून/वार्ताहर:। राज्यस्य कुलभूमिक्षेत्रस्य ४५.४४ प्रतिशतं वनयुक्तं भवति चेदपि उत्तराखण्डे अभयारण्यानां, राष्ट्रियनिकुञ्जानां च स्थितिः अतीव दुर्गता अस्ति आस्कोट् वन्यजीव अभयारण्यः दरिद्रवर्गं प्राप्तवान् अस्त्।ि नन्ददेवीपार्कस्य स्थितिः अपि एकेन अधिकेन वर्गेण पतिता अस्ति। शेषेषु राष्ट्रियनिकुञ्जानां, अभयारण्यानां च स्थितिः अपि बहु उत्तमः नास्ति। भारते ४३८ राष्ट्रियनिकुञ्जानां वन्य जीव अभयारण्यानां च प्रबन्धनप्रभावशीलता विकासः २०२०-२०२५ इति प्रतिवेदने एतत् प्रकाशितम् अस्ति। प्रतिवेदनानुसारं तिब्बत-नेपाल-सीमायां स्थिते आस्कोट्-वन्यजीव-अभयारण्ये प्रबन्धन योजना नास्ति। तत्र कर्मचारिणां महती अभावः अस्ति। ३०० वर्गकिलोमीटर् क्षेत्रे विस्तृते अस्मिन् अभयारण्ये समृद्धा जैवविविधता अस्ति। समुद्रतलात् २५०० तः १० सहस्रपादपर्यन्तं विस्तृतः अस्ति। अत्र बहवः विलुप्तप्रजातयः दृश्यन्ते। तदपि अत्रउच्चोच्चक्षेत्रेषु उपयोगीसाधनानाम् अभावः दृश्यते। यत् उपकरणं उपलभ्यते तत् अपि अतीव पुरातनम् अस्ति। अद्यैव केन्द्रीयवनमन्त्री भूपेन्द्रयादवः भारतस्य वन्यजीव संस्थाने एतत् प्रतिवेदनं प्रकाशितवान्। प्रतिवेदने धारचुलायां वन्यजीवानां कृते पृथक् पक्षस्य स्थापना, पर्याप्त प्रशिक्षितानां कर्मचारिणां स्थापनं, तेभ्यः उच्चगुणवत्ता युक्तानां उपकरणानां स्थापनं, शस्त्राणि प्रदातुं, पुरातन भवनानां मरम्मतं च इत्यादीनि सुझावानि दत्तानि सन्ति। अस्मिन् विषये मुख्यवनसंरक्षकः वन्यजीवस्य रंजनमिश्रः कथयति यत् प्रतिवेदने येषु स्थानेषु न्यूनतायाः उल्लेखः कृतः अस्ति, तेषु स्थानेषु सुधारः भविष्यति। कस्तूरीमृगाणांमृगयायांसंवेदनशीलः अस्ति आस्कोट् वन्यजीवसंरक्षणं कस्तूरीमृगाणां मृगयायां संवेदनशीलम् अस्ति। तदपि अत्र अराजकतायाः कारणात्, उपकरणानां, कर्मचारिणां च अभावात् अयं दरिद्रवर्गे स्थापितः अस्ति। २०२०-२०२२ मध्ये कृते अध्ययने मेलावर्गे आसीत्। ३२ बिन्दुषु कृतं मूल्याज्र्नंभारतस्य वन्यजीवसंस्थायाः विशेषज्ञैः देशस्य ४३८ वन्यजीव अभयारण्यानां राष्ट्रिय निकुञ्जानां च ३२ बिन्दुषु परीक्षणं कृतम् अस्ति यत्र संसाधनानाम् स्थितिः, कर्मचारिणां संख्या, खतराणां स्थितिः, स्थानीय समुदायस्य रक्षणस्य विचारः, आधारभूत संरचनानां प्रबन्धनं, तदर्थं धनं च सन्ति अस्य आधारेण अतीव उत्तमः, उत्तमः, ठीकः, दुर्बलः च वर्गः दत्तः अस्ति।
बिनसर, मसूरी, गंगोत्री च सुदृढानि परिस्थितयः-भारते ४३८ राष्ट्रिय उद्यानानां वन्यजीव अभयारण्यानां च प्रबन्धन प्रभावशीलता विकासः २०२०-२०२५ इति प्रतिवेदने भारतस्य वन्य जीव संस्थाना राज्यस्य आस्कोट्, बिन्सर, केदारनाथ, मसूरी तथा नन्दौर अभयारण्यानां तथा गोविन्द, गङ्गोत्री, वैली आफ् फ्लॉवर्स तथा नन्ददेवी राष्ट्रियनिकुञ्जानां अध्ययनं कृतवान्। सम्बन्धित क्षेत्रेषु कृतस्य अन्तिमस्य अध्ययनस्य अपि उल्लेखः अभवत्। केषुचित् स्थानेषु अपि उन्नतिः अभवत्। बिन्सर, मसूरी, नन्दौर अभयारण्यः, गङ्गोत्री राष्ट्रिय निकुञ्जः च निष्पक्षतः सद्पर्यन्तं वर्गं प्राप्तवन्तः।