अन्ताराष्ट्रिययोगदिवसस्य दिने मुख्यमन्त्री योगी आदित्यनाथः दिग्विजयनाथस्मृतिभवनसभागारे योगाभ्यासं कुर्वन् अस्ति

गोरखपुरस्य सांसदः रविकिशनः अपि जनप्रतिनिधिः, अधिकारिणः च अत्र आगताः सन्ति

गोरखपुर/वार्ताहर:। अन्ताराष्ट्रिययोगदिवसस्य दिने मुख्यमन्त्री योगी आदित्यनाथः शनिवासरे योगाभ्यासं कुर्वन् अस्ति। दिग्विजयनाथ स्मृति भवन सभागारे कार्यक्रमस्य आयोजनं कृतम् अस्ति। जनप्रतिनिधिः, अधिकारिणः च अत्र आगताः सन्ति। गोरखपुरस्य सांसदः रविकिशनः अपि मुख्यमन्त्रिणा सह उपस्थितः अस्ति योगः भारतस्य ऋषि परम्परायाः एतादृशः मन्त्रः अस्ति यः अस्मान् स्वस्थं शरीरं तथा च स्वस्थं मनः अपि प्रदाति। भारतीयऋषिभिः प्राचीनकालात् एव योगस्य महत्त्वं कथितम् अस्ति। भारतीय ऋषयः शरीर मध्यं खालु धर्म साधनाम् अर्थात् धर्मस्य सर्वाणि साधनानि स्वस्थशरीरेण एव साधयितुं शक्यन्ते इति मन्यन्ते। स्वस्थशरीरं विना यत्किमपि धर्मकार्यं कर्तुं न शक्यते। तथैव यदि भवान् स्वस्थ शरीरस्य माध्यमेन धनं अर्जयितुं सह सम्बद्धः भवति तर्हि तत् भवतः जनकल्याणस्य माध्यमं भवति। अनेकधा अग्रे गन्तुं भवन्तं प्रेरयति। भवतः कृते अपि उपयोगी भवति। तथा च स्वस्थं शरीरं भवति चेत् एव कामनाः सिद्धाः भवन्ति। योगं स्वकल्याणस्य माध्यमं कृत्वा भारतेन जनकल्याणद्वारा विश्वकल्याणस्य मार्गः प्रशस्तः अभवत। योगस्य विभिन्नाः आयामाः दृश्यन्ते यदा यदा भारतस्य तुलना विश्वेन सह क्रियते तदा तदा न केवलं आर्थिक विकासाय, अपितु भारतं योग दानार्थमपि प्रसिद्धम् अस्ति। अस्य श्रेयः भारतस्य प्रधानमन्त्री नरेन्द्रमोदी इत्यस्मै भवति। विश्वस्य जनाः अस्य योगरूपस्य विभिन्ननाम्ना पेटन्टं कुर्वन्ति स्म। अस्माकं अस्याः धरोहरस्य लाभं जगत् पूर्वं तस्य पेटन्टं च प्राप्नोति स्म। एतस्मात् धरोहरात् भारतं वंचितम् आसीत्। प्रधानमन्त्रिणः प्रयत्नेन यूएनओ इत्यनेन तत् स्वीकृत्य २१ जून दिनाज्र्ः अन्तर्राष्ट्रीय योगदिवसः इति घोषितः योगेन युक्तं शरीरं यस्य तस्य जरा रोगाः च पलायन्ते।मम सौभाग्यं यत् अस्मिन् पवित्रे गोरखनाथभूमौ योग दर्शनस्य अवसरं प्राप्नोमि। ४.७९ लक्षं जनाः योगं कृतवन्तः अस्मिन् मण्डले ४.७९ लक्षं जनाः योगं कृतवन्तः। ग्राम पञ्चायतेभ्यः नगरपर्यन्तं विभिन्न स्थानेषु समूहयोग शिविराणां आयोजनं कृतम्। ग्रामपञ्चायतेषु १ लक्षं ६३ सहस्रं २२८ जनाः योगं कृतवन्त। तथैव नगरनिगमस्य विभिन्नेषु उद्यानेषु १ लक्षं ४५ सहस्रं ८०० जनाः योगं कृतवन्तः। माध्यमिक-मूलभूत-शिक्षायां ४२ सहस्राणि ८०० जनाः योगं कृतवन्तः, होम्योपैथी-स्वास्थ्य-कल्याण-केन्द्रेषु २४ सहस्राणि जनाः योगं कृतवन्तः।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 3 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 4 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 3 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 3 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 3 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 4 views

    You cannot copy content of this page