
योगस्य आच्छादनेन देशेएकःबृहत्व्यापारः प्रफुल्लितः अस्ति। महानगरात् नगरग्रामपर्यन्तं बृहत्संस्थाः, प्रशिक्षण केन्द्राणि, योगशिक्षकाणां सेना च सज्जीकृता अस्ति। योगस्य पेटन्टं न भवेत्, न च कश्चित् तस्य अनुबन्धं कुर्यात्। योगः शरीरस्य स्वस्थतायै दृढं शस्त्रं भवति, सर्वदा एवम् भविष्यति। इदं दृष्ट्वा दुःखदं यत् सम्प्रति योगस्य उपयोगः शारीरिक-आवश्यकतानां अपेक्षया व्यावसायिक-धार्मिक-राजनैतिक-प्रयोजनेषु अधिकः भवति। योगः स्वस्थशरीरे एव सीमितः भवेत्। तस्य आच्छादने राजनैतिक आवश्यकताः न पूरणीयाः। योगगुरु इति नाम्ना सम्पूर्णे विश्वे प्रसिद्धः बाबा रामदेवः अवश्यमेव प्रचण्डरूपेण योगस्य प्रचारं कृतवान्। अस्मिन् काले सः महत् व्यापारम् अपि स्थापितवान्। सहस्राणि उत्पादनानि विपण्यां प्रक्षेप्य तस्य कम्पनीयाः कारोबारः न लक्षकोटिषु, अपितु कोटिषु यावत् अभवत् । विवादान् विहाय बाबारामदेवस्य प्रयत्नेन एव योगस्य वैश्विक मान्यता प्राप्ता। केन्द्रसर्वकारः अपि प्रचारार्थं कोऽपि शिलाखण्डः अपरिवर्तितः न त्यक्तवान। प्रतिफल रूपेण सर्वकारः अपि निर्वाचने तेषां लाभं गृहीतवान। एतत् सत्यमपि न निराकर्तुं शक्यते। परन्तु अस्य कारणात् किञ्चित्कालानन्तरं योगविज्ञानस्य हानिः अभवत्। योगः सत्ताधारी दलं विपक्षं च भाजपां च काङ्ग्रेसं च इति विभक्तः अभवत्। यदा प्रथमः योगदिवसः आचरितः तदा काङ्ग्रेससहिताः सर्वे विपक्षदलाः आयोजनात् बहिः गतवन्तः। सः अपि तस्य कार्यकर्तृभिः सह योगं न कृतवान्। परन्तु भाजपा उत्साहेन उत्सवं कृतवती। वस्तुतः तस्य उत्सवस्य कारणं किम् इति सर्वे जानन्तिस्म। खैर,यदि विपक्षदलानां बाबारामदेवस्य विषये किमपि आपत्तिः अथवा अप्रसन्नता अस्ति तर्हि तेषां योगं विपक्षस्य वर्गे न स्थापयितव्यम्। तथापि यत्किमपि वदेत्, राजनीतिः अपि योगं धर्मात् पृथक् कर्तुं प्रयतते स्म। धर्माणां योगासनेषु अपि आविष्कृतम् अस्ति। द्वितीयं योगसम्बद्धः दुःखदः पक्षः अस्ति यत् योगस्य व्यावसायि कीकरणं कृतम् अस्ति। योगस्य आच्छादने बहवः दुकानानि उद्घाटितानि सन्ति। बृहत् प्रतिष्ठानानि, महाविद्यालयाः, विद्यालयाः, प्रशिक्षण केन्द्राणि कार्यरताः सन्ति, यत्र योगशिक्षणस्य नामधेयेन महती लाभः भवति। योगगुरु विशेषज्ञ प्रशिक्षकाणां सेना उत्तिष्ठति। बृहत् नेतारः स्वस्य कृते स्थायी योगप्रशिक्षकान् नियुक्त वन्तः। समग्रतया जनाः अधुना योगं पूर्णतया स्थितिचिह्नं कृतवन्तः। मध्यम वर्गस्य निर्धनानाम् च दूरं परं कृतम् इति यावत्। योगविधिः न नूतना, पञ्चसहस्र वर्षपूर्वं ऋषि परम्पराभ्यः प्राप्ता अमूल्यं धरोहरं इव अस्ति। अतीव पुरातनकालस्य विषये मा वदन्तु, यदि वयं केवलं स्वातन्त्र्य पर्यन्तं इतिहासं परीक्षयामः तर्हि स्पष्टं भवति यत् तस्मिन् काले अपि अकस्मात् उत्पन्नानां रोगानाम् तत्कालं चिकित्सां कर्तुं चिकित्साविज्ञानेन पर्याप्तं सफलता न प्राप्ता आसीत्। तस्मिन् काले अपि समग्रं जगत् ओषधीनां नियमित योगासनानां च आश्रितम् आसीत्। आङ्ग्ल-औषधानां विस्तारः चत्वारिंशत्-पञ्चाशत्-दशकात् आरभ्य गतिं प्राप्तवान् तस्मिन् समये पूर्वं कतिपयानि औषधकम्पनयःएव आसन्, ये आङ्ग्लौषधानि निर्मान्तिस्म। अष्टादश दशकस्य अनन्तरं विस्तारः आरब्धः। अद्यत्वे प्रायः त्रयः चत्वारि सहस्राणि औषध कम्पनयः आङ्ग्लौषध निर्माणेप्रवृत्ताःसन्ति।तदपियोगस्य लोकप्रियता दिने दिने वर्धमाना अस्ति। आङ्ग्ल-औषधानां तत्क्षणं प्रभावः भवति इति विशेषज्ञाः वदन्ति। परन्तु, शरीरस्य प्रतिरोधः कम्पितः भवति। सम्भवतः, सामान्यजनाः एतत् तथ्यं अनभिज्ञाः सन्ति यत् बृहत् औषध कम्पनीनां स्वामिनः अपि नियमितरूपेण योगं कुर्वन्ति। यतः ते योगस्य लाभं जानन्ति। न केवलं एकस्य अपितु सहस्राणां प्रमुखानां गम्भीराणां च रोगानाम् विरुद्धं युद्धं कर्तुं योगः अस्त्रं मन्यते। पुनः समयः परिवर्तितः अतः जनाः शनैः शनैः पुरातन चिकित्सा विधिषु पुनः आगच्छन्ति।वर्षाणाम् आरोग्य समस्याभ्यां निवृत्त्यर्थं रोगिणःयोगस्यसाहाय्यंग्रहीतुं आरब्धाः सन्ति। अनुभविनो वैद्याः अपि स्वरोगिणः स्वस्य दैनन्दिन कार्यक्रमे योगं समावेशयितुं सल्लाहं ददति। योगवैद्यस्य मंगेश त्रिवेदी इत्यस्य मते एतादृशाः बहवः प्रकरणाः प्रकाशं प्राप्ताः येषु जनाः प्रथमं १५-२० वर्षीयस्य रोगस्य निवृत्त्यर्थं योगस्य साहाय्यं स्वीकृत्य ३ तः ४ मासाभ्यन्तरे तस्य प्रभावं दृष्टवन्तः। तथापि योगं राजनीतिधर्म क्षेत्रे न कर्षित व्यमिति आवश्यकता वर्तते। केचन राजनैतिक दलाः योगस्य उपयोगं कुर्वन्ति, ये च नियमित रूपेण योगं कुर्वन्ति तेषां मतबैज्र्रूपेण।
केचन जनाः योगविषये छत्रनियमं स्वकीयं अनुबन्धं च स्थापयन्ति। एतत् न भवेत्,योगः सर्वेषां कृते तदपि मुक्तम्। योगः ऋषिऋषिभिः दत्तः बहुमूल्यं दानम् अस्ति। अस्माकं कृते अस्माकं पूर्वजाः त्यक्तवन्तः धरोहरः एव। तस्य संरक्षणं अस्माकं सर्वेषां दायित्वम् अस्ति। वयं योगस्य लाभैः परिचिताः स्मः। योगविषये लोभं न पतितव्यम्। परन्तु एतादृशाः दुर्भावनाः अधुना जनानां कृते दूरं गतवन्तः। सत्ताधारी दलं वा विपक्षं वा, सर्वे स्व स्वास्थ्यस्य पालनं कुर्वन्तः योगं स्वीकुर्वन्तु। ‘विश्वयोग दिवसस्य’ उद्देश्यं केवलं अस्मासु योगस्य अनुरागं सृजति, अन्येषां मध्ये योगविषये जागरूकतां जनयितुं च अस्ति। योगः स्वस्थशरीरस्य मुख्यः सारथिः भवति, तत् मा परिहरन्तु, नियमितरूपेण स्वीकुर्वन्तु।