अन्तरिक्षदत्तांशः उत्तराखण्डस्य कृते अतीव उपयोगी सिद्धः भवति, राज्यस्य विकासे महत्त्वपूर्णः अस्ति

नवदेहली। सीएम धामी इत्यनेन उक्तं यत् अद्यत्वे अन्तरिक्ष प्रौद्योगिकी केवलं अनुसन्धानं यावत् सीमितं नास्ति अपितु संचारस्य, कृषिस्य, मौसमस्य पूर्वानुमानस्य, आपदाप्रबन्धनस्य, शिक्षायाः, स्वास्थ्यस्य, आधारभूत संरचनायाः च विकासे महत्त्वपूर्णा भूमिका अस्ति। अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके भारतीय-वैज्ञानिकेन शुभंशु-शुक्ल-इत्यनेन तिरङ्गस्य उत्थापने इसरो-सहिताः सर्वेभ्यः वैज्ञानिकेभ्यः अभिनन्दनम् अकरोत्। चम्पावतं आदर्श मण्डलं करणाय इसरो-यूकोस्ट्-इत्यनेन विकसितं डैशबोर्डं प्रारब्धवान्, इस्रो-पुस्तकं च विमोचितवान्। राष्ट्रिय दूरसंवेदन केन्द्रस्य निदेशकः डॉ. प्रकाश चौहानः अवदत् यत् अद्यत्वे अस्माकं जीवने सर्वदा अन्तरिक्ष दत्तांशस्य उपयोगः क्रियते। अन्तरिक्षे उपग्रहाः अस्मान् उझ्ए नेविगेशनेन सह अनेकप्रकारस्य अपडेट् ददति। उत्तराखण्डे वयं पशुपालन दत्तांशं ऑनलाइन कृतवन्तः आसन्। ऋषिगङ्गा, चमोली आपदायां वयं उपग्रहद्वारा मानचित्रणं कृत्वा आँकडानां सज्जीकरणं कृतवन्तः। यस्य उपयोगः पश्चात् राष्ट्रिय नीतौ अपि अभवत्। आपदा-उत्तर-आवश्यकता-मूल्यांकने एतस्य दत्तांशस्य उपयोगः कृत। पृथिवी निरीक्षणं, उपग्रहसंवादः, उपग्रहमार्गदर्शनं च अस्माकं जीवनं पूर्णतया परिवर्तयति। उत्तराखण्डे आपदासु, वनसंरक्षणं, वनअग्नि प्रकोपेषु च मानचित्रण क्षेत्रे उपग्रह दत्तांशस्य उपयोगः क्रियते। हिमशैल सरोवराणां निरीक्षणार्थं, जल प्लावनम्, मेघविस्फोटः इत्यादीनां घटनानां पूर्वानुमानार्थं च कार्यं क्रियते।
इसरो विज्ञानकेन्द्राणि स्वीक्रियताम्-मुख्यसचिवः-मुख्यसचिवः आनन्दवर्धनः अवदत् यत् उत्तराखण्डे अन्तरिक्ष प्रौद्योगिकीम् अङ्गीकृत्य तदर्थं स्थायिवैज्ञानिक मूलसंरचना विकसितुं विशेषं ध्यानं दीयते। मुख्यसचिवः इस्रो इत्यनेन राज्यस्य केचन विज्ञानकेन्द्राणि स्वीकर्तुं अनुरोधं कृतवान्। सः कार्टोसैट् इत्यस्य ५० से.मी. अथवा एतादृशस्य रिजोल्यूशनस्य चित्राणि वास्तविकसमये अव्यावसायिकरूपेण च राज्याय उपलब्धं कर्तुं अपि अनुरोधं कृतवान्।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 4 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 4 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 4 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 3 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 5 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 5 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page