
नवदेहली। सीएम धामी इत्यनेन उक्तं यत् अद्यत्वे अन्तरिक्ष प्रौद्योगिकी केवलं अनुसन्धानं यावत् सीमितं नास्ति अपितु संचारस्य, कृषिस्य, मौसमस्य पूर्वानुमानस्य, आपदाप्रबन्धनस्य, शिक्षायाः, स्वास्थ्यस्य, आधारभूत संरचनायाः च विकासे महत्त्वपूर्णा भूमिका अस्ति। अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके भारतीय-वैज्ञानिकेन शुभंशु-शुक्ल-इत्यनेन तिरङ्गस्य उत्थापने इसरो-सहिताः सर्वेभ्यः वैज्ञानिकेभ्यः अभिनन्दनम् अकरोत्। चम्पावतं आदर्श मण्डलं करणाय इसरो-यूकोस्ट्-इत्यनेन विकसितं डैशबोर्डं प्रारब्धवान्, इस्रो-पुस्तकं च विमोचितवान्। राष्ट्रिय दूरसंवेदन केन्द्रस्य निदेशकः डॉ. प्रकाश चौहानः अवदत् यत् अद्यत्वे अस्माकं जीवने सर्वदा अन्तरिक्ष दत्तांशस्य उपयोगः क्रियते। अन्तरिक्षे उपग्रहाः अस्मान् उझ्ए नेविगेशनेन सह अनेकप्रकारस्य अपडेट् ददति। उत्तराखण्डे वयं पशुपालन दत्तांशं ऑनलाइन कृतवन्तः आसन्। ऋषिगङ्गा, चमोली आपदायां वयं उपग्रहद्वारा मानचित्रणं कृत्वा आँकडानां सज्जीकरणं कृतवन्तः। यस्य उपयोगः पश्चात् राष्ट्रिय नीतौ अपि अभवत्। आपदा-उत्तर-आवश्यकता-मूल्यांकने एतस्य दत्तांशस्य उपयोगः कृत। पृथिवी निरीक्षणं, उपग्रहसंवादः, उपग्रहमार्गदर्शनं च अस्माकं जीवनं पूर्णतया परिवर्तयति। उत्तराखण्डे आपदासु, वनसंरक्षणं, वनअग्नि प्रकोपेषु च मानचित्रण क्षेत्रे उपग्रह दत्तांशस्य उपयोगः क्रियते। हिमशैल सरोवराणां निरीक्षणार्थं, जल प्लावनम्, मेघविस्फोटः इत्यादीनां घटनानां पूर्वानुमानार्थं च कार्यं क्रियते।
इसरो विज्ञानकेन्द्राणि स्वीक्रियताम्-मुख्यसचिवः-मुख्यसचिवः आनन्दवर्धनः अवदत् यत् उत्तराखण्डे अन्तरिक्ष प्रौद्योगिकीम् अङ्गीकृत्य तदर्थं स्थायिवैज्ञानिक मूलसंरचना विकसितुं विशेषं ध्यानं दीयते। मुख्यसचिवः इस्रो इत्यनेन राज्यस्य केचन विज्ञानकेन्द्राणि स्वीकर्तुं अनुरोधं कृतवान्। सः कार्टोसैट् इत्यस्य ५० से.मी. अथवा एतादृशस्य रिजोल्यूशनस्य चित्राणि वास्तविकसमये अव्यावसायिकरूपेण च राज्याय उपलब्धं कर्तुं अपि अनुरोधं कृतवान्।