अनुप्रिया मन्त्रिण: पतिः आशीषपटेलः विद्रोही मनोवृत्तिं दर्शयति-उक्तवान्-१७०० कोटिरूप्यकेण स्वस्य दलस्य समाप्त्यर्थं षड्यंत्रम्; ‘गिरफ्तारी’ शज्र प्रकटित

प्रयागराज:। वार्ताहर:। यूपी-सर्वकारस्य मन्त्री आशीषपटेलः बुधवासरे लखनऊ-नगरे भाजपा-नाम न कृत्वा विद्रोही-वृत्तिम् अदर्शयत्। सः अवदत्, स्वस्य दलस्य समाप्त्यर्थं १७०० कोटिरूप्यकाणि व्ययितानि सन्ति। भविष्ये मिथ्या प्रकरणेषु वयं प्रवृत्ताः भवितुम् अर्हति। किमपि भवितुं शक्नोति। आशीष पटेलः केन्द्रीयमन्त्री अनुप्रिया पटेलस्य पतिः, स्वस्य दलस्य (एस) कार्यरतः राष्ट्रियाध्यक्षः च अस्ति। तस्य दलं यूपी-देशे एनडीए-सङ्घस्य मित्रपक्षः अस्ति। आशीष पटेलः अवदत्, वयं २०१४ तः गठबन्धन धर्मस्य प्रामाणिकतया अनुसरणं कृतवन्तः भविष्ये अपि गठबन्धनधर्मस्य अनुसरणं करिष्यामः। परन्तु, यदि भवन्तः षड्यंत्रं करिष्यन्ति। यदि भवान् अस्मान् पृष्ठभागे छूरेण मारयितुं प्रयतते तर्हि वयं तस्य उत्तरं दास्यामः। मन्त्री आशीषः लखनऊनगरस्य रविन्द्रालय भवने डॉ. सोनेलाल पटेलस्य ७६ तमे जन्मदिवसस्य विषये उक्तवान् आसीत्।
अनुप्रिया आशीषः च तेभ्यः विद्रोही सहचरेभ्यः मञ्चात् सन्देशं दातुं प्रयतन्ते स्म ये एकदिनपूर्वं ‘अपना मोर्चा’ इति नूतनं दलं निर्मितवन्तः। मोर्चा दावान् अकरोत् यत् ते दलस्य ९ विधायकैः सह सम्पर्कं कुर्वन्ति, दिल्लीजनात् संकेतं प्राप्यमाणमात्रेण ते अस्माभिः सह स्थिताः दृश्यन्ते इति। अपि च, स्वस्य मोर्चा स्वस्य वास्तविकं अपन दल (ए) इति दावान् कृतवान् अस्ति। आशीषपटेलः अवदत्, सामाजिक न्यायार्थं स्वस्य दलस्य निर्माणं कृतम् अस्ति। स्वस्य दलं क्रमेण अग्रे गच्छति। अहं धन्यवादं ददामि यत् तेन अस्माकं नेता इत्यनेन उत्थापितस्य सामाजिक न्यायस्य प्रत्येकस्य विषये शीघ्रं निर्णयः कृतः। केन्द्रीय विद्यालये प्रवेशस्य विषयः वा,परीक्षायाः वा जातिगणनायाः विषयः वा।परन्तु, यथा यथा दलं अग्रे गच्छति तथा तथा षड्यंत्रमपि वर्धमानम् अस्ति। भवद्भिः सर्वैः अवश्यमेव ज्ञातव्यं यत् कस्य विरुद्धं षड्यंत्रं क्रियते? यः त्वां भयभीतं करोति। अपना दलः कस्यचित् भयं न गमिष्यति। अद्य भवतः एतावता बहुसंख्यां दृष्ट्वा अहं स्वयमेव भीतः अभवम् यत् अहंकथं व्यवस्थां करिष्यामि, परन्तु विजयः भयानन्तरं आगच्छति। राष्ट्राध्यक्षानुप्रिया पटेलस्य जातिगणना प्रकरणं स्वीकृतमात्रेण षड्यंत्रं जातम् इति मन्त्री दावान् अकरोत्। अस्माकं दलस्य प्रदेशाध्यक्षः राजीनामाम् अयच्छत्। किं भवन्तः मन्यन्ते यः पुरुषः पूर्वं मञ्चस्य प्रथमासने उपविष्टः आसीत्, सः अद्य कुत्र स्थितः अस्ति। भवन्तः सर्वे अवश्यं फोटो दृष्टवन्तः।एतत् महत्षड्यंत्रम्आसीत्, परन्तु स्वस्य दलस्य कार्यकर्तारः तस्य उत्तरं दत्तवन्त। मया गतवारं अपि उक्तं यत् स्वस्य दलः कस्यचित् भयं न करिष्यति इति। सामाजिक न्यायक्षेत्रे कार्यं कुर्वन् अस्ति, अग्रे अपि कार्यं करिष्यति। यदि भवान् अस्माकं विरुद्धं षड्यंत्रं करोतितर्हि वयं चतुर्णां अभियांत्रिकी महाविद्यालयानाम् नाम परिवर्तयिष्यामः। एतादृशस्य कार्यस्य प्रशंसाम् अकरोत् मोदी इत्यस्मै धन्यवादं दातुम् इच्छामि। त्वं षड्यंत्रं करोषि। अस्माकं सर्वे मीडियामित्राः सन्ति, क्षम्यतां। यूयं जनाः मसाला इच्छन्ति। मसाला कुतः प्राप्नुमः अधः बहवः जनाः उपविष्टाः सन्ति, ये दलस्य राष्ट्रिय सचिवात् राष्ट्रिय महासचिव पर्यन्तं सन्ति। परन्तु तेषां चत्वारि पङ्क्तयः अपि मुद्रिताः न भवन्ति। किं भवन्तः जानन्ति किमर्थम्, यतः तेषां पृष्ठतः १७०० कोटिरूप्यक शक्तिः नास्ति। १७०० कोटिनां शक्तिं भवन्तः अवगच्छन्ति किम? तेषां पृष्ठतः १७०० कोटिरूप्यक शक्तिः अस्ति। यदा अस्माकं विरुद्धं षड्यंत्रं कर्तव्यं भवति तदा तेषां जनानां विषये महती वार्ता मुद्रिता भवति येषां स्थितिः नास्ति। एतादृशाः जनाः ये राजनैतिक रूपेण मृताः सन्ति ते चितातः ज्ञात्वा आनीयन्ते। कदा च षड्यंत्रं कल्प्यते ? यदा यदा महत् कार्यक्रमः भवितुम् अर्हति। यथा जुलै-मासस्य द्वितीये दिने संस्थापकस्य डॉ. सोनेलाल पटेलस्य जन्म दिवसस्य उत्सवस्य कार्यक्रमः अस्ति, ततः ततः द्वौ दिवसौ पूर्वं केचन विद्रोहिणः स्थातुं कृताः आसन्। आशीषः श्रमिकान् अवदत्, यदा भवतः नेता सामाजिक न्यायस्य किञ्चित् महत् कार्यं आनयति तदा ततः पूर्वं एतादृशं षड्यंत्रं कल्प्यते। मया अतीव दुःखेन वक्तव्यं यत् अस्माकं मीडियासहकारिणः अपि अस्मिन् विषये तेषां समर्थनं कुर्वन्ति। परन्तु भवता भयं न कर्तव्यम्। अधुना सामाजिक माध्यमानां प्रभावः अधिकः अभवत्। सत्यं न चिरं गुप्तं तिष्ठति। अहं आव्हानेन सहवदामि। अपनादलः स्वस्य कार्यसूचनातः एकं पदं अपि पश्चात् न गतः।एतेअस्माकं महासचिवाः,सर्वेसचिवाः, सर्वे विधायकाः सर्वे कार्यकर्तारः च सन्ति। तेषां सर्वेषां हृदये एकमेव वस्तु अस्ति यत् स्वस्य दलेन आरब्धं वंचितानाम् युद्धं अग्रे नेतव्यम् अस्ति। मन्त्री अवदत्, पश्यतु अन्यस्य विरुद्धं एतावन्तः षड्यंत्राः भवन्ति वा। अन्ये अपि मित्रपक्षाः सन्ति, तेषां विरुद्धं किमर्थं षड्यंत्रं नास्ति यतः भवतः दलं शनैः शनैः स्वस्य कार्यसूचौ अग्रे गच्छति। एते सामाजिकन्याय विरुद्धाः जनाःसन्ति, ते षड्यंत्रं कुर्वन्ति। जनाःमन्त्रिपदस्य विषये बहुवारं वदन्ति। स्वस्य दलस्य कार्यसूचनायाः पुरतः मन्त्रि पदस्य कोऽपिदर्जानास्ति। भवतां सर्वेषां पुरतः एवम् वदामि। यदि अस्माकं वचनं मुद्दा च न श्रूयते,अस्माकं विरुद्धंषड्यंत्रं भवति तर्हि स्वस्य दलस्य प्रत्येकः कार्यकर्ता पूर्णबलेन प्रतिक्रियां दास्यति। अहं च लघुतमः श्रमिकः अस्मि, अतः अहम् अपि तथैव बलेन प्रतिक्रियां दास्यामि। यदा यदा अस्माकं दलेन सामाजिकन्यायस्य विषयः उत्थापितः आसीत्।
तदा तदा पीएम अस्माकं नेतारं आहूय तत् अवगत्य तस्मिन् विषये निर्णयं कृतवान्। अद्यापि बहु वâार्यं अवशिष्टम् अस्ति। परन्तु अस्माभिः भयं न कर्तव्यम्। यदा यदा अस्माकं जनानां विरुद्धं षड्यंत्रं भवति। बदौन्, फतेहपुर, बिल्हौर वा इति भवन्तः अवश्यं दृष्टवन्तः। भ्राता त्वया सह सर्वदा दृढः स्थितः, प्रत्येकं पीडितेन सह तिष्ठति च।

अपना दल समाप्ति प्रतीक्षमाणाः जनाः भ्रमिताः भवन्ति

आशीषपटेलः अवदत्, एकं अपि वदामि, ये मन्यन्ते यत् ते स्वस्य दलं समाप्तं करिष्यामः ते भ्रान्ताः सन्ति। भवतः प्रत्येकं आक्रमणं वयं समानबलेन प्रतिक्रियां दास्यामः। अद्य सर्वेषां पुरतः एतत् शपथं गृह्णामि। स्वस्य दलः भयं न शिक्षितवान्।भवन्तः महतीं वार्ताम् रोपयितुं शक्नुवन्ति, परन्तु सत्यं कदापि न नकारयितुं शक्नुवन्ति। भवन्तः जानन्ति यत् के जनाः आनीताः भवन्ति। ते जनाः आनीताः ये प्रातःकाले अन्यत्र निवसन्ति, सायंकाले निद्रां कर्तुं अन्यस्य गृहं गच्छन्ति। शनैः शनैः सर्वेषां षड्यंत्रं अग्रे आगमिष्यति। पटेलः अवदत्, स्वस्य दलस्य प्रत्येकः कार्यकर्ता उत्तरं दातुं सज्जः अस्ति, परन्तु अस्माकं सहिष्णुतायाः स्तरः अतीव उच्चः अस्ति। संस्थापक सोनेलाल डॉ पटेलः बहु दुःखं प्राप्नोत्, वयम् अपि दुःखं प्राप्नुमः।वयं वदामः यत् भवन्तः षड्यंत्रस्य षड्यन्त्रे यापि ऊर्जां व्यययन्ति, अस्माकं वंचितजनानाम् समस्यानां समाधानार्थं तावत् ऊर्जां प्रयोजयन्तु, कदाचित् तया भवतः अधिकं हितं भविष्यति ।. अस्माकं मित्राणि, सामाजिकन्यायस्य बहवः विषयाः सन्ति। बहवः समाधानं प्राप्तवन्तः। यथा एव वयं बहुजनमहापुरुषाणां नामधेयेन चत्वारि अभियांत्रिकीमहाविद्यालयानाम् नामकरणं कृतवन्तः। अतः श्वः पूर्वं श्वः नूतनं षड्यंत्रं कृत्वा अस्माकं कार्यक्रमं बाधितुं प्रयत्नः कृतः।

यो वंचितं न शृणोति विनश्यति


आशीषपटेलः अवदत्, अहम् अपि एकं वचनं वदामि, अद्य अहं तस्य उत्तरं ददामि। आप षड्यंत्र करंगे, अम्बेडकर नगर के अभियांत्रिकी महाविद्यालय का नाम छत्रपति शाहुजी महाराज के नाम पर रखे। अहं उत्तरं ददामि। भवतः प्रत्येकं षड्यंत्रस्य उत्तरं दातुं मम कार्यम् अस्ति। भवन्तः यथा यथा षड्यंत्रं कुर्वन्ति तथा तथा वयं सामाजिकन्यायस्य विषये अधिकं वदामः।एकं अपि वदामि, एतत् वस्तु सर्वेषां मनसि प्रविष्टव्यं यत् कथं सर्वकारस्य निर्माणं भवति? वंचितवर्गस्य समर्थनं विना न पूर्वं कोऽपि सर्वकारः निर्मितः, न च अद्य न भविष्ये अपि निर्मातुं शक्यते। तथा च भवद्भिः वंचितवर्गस्य स्वरः श्रोतव्यः भविष्यति। यः न श्रोष्यति सः नष्टः भविष्यति। भवन्तः एतत् जानन्ति, अहम् एतत् जानामि, सम्पूर्णं उत्तरप्रदेशं च एतत् जानाति।अहं मिथ्याप्रकरणे संलग्नः भवितुम् अर्हति, गिरफ्तारी अपि सम्भवत आशीषपटेलः अपि तस्य गृहीतस्य विषये शज्रं प्रकटितवान् । उक्तवान्, सम्भवति यत् कदाचित् अहं… भवन्तः अवगच्छन्ति यत् अहं किं वक्तुम् इच्छामि। यस्मिन् दिने मया सह एतत् षड्यंत्रं भविष्यति। तस्मिन् दिने अपि मया सह आगमिष्यन्ति स्वस्य दलस्य लक्षशः कार्यकर्तारः। इदम् अहं भवद्भ्यः कथयिष्यामि। अहं जानामि यत् भवता नाटकं परिहरितव्यम्। एतत् अवगन्तव्यं यत् यदा कदापि स्वस्य दलस्य महत् कार्यक्रमः भवति तदा तस्य पुरतः षड्यंत्रं कुर्वन्तः जनाः के सन्तितेषां जनानां परिचयः करणीयः, तेषां सत्यं च सामाजिकमाध्यमेन प्रकाशयितव्यम्। यतो हि भवतः हस्ते १७०० कोटिरूप्यकाणि नास्ति, तस्मात् माध्यमाः भवतः समर्थनं न करिष्यन्ति। भवतः किमपि प्रकाशितं न भविष्यति। यदि कश्चन केन्द्रीयमन्त्री वदति तर्हि एतादृशी लघुवार्ता प्रकाशिता भविष्यति तथा च यदि वीथिजनाः किमपि वदन्ति तर्हि तेषां वार्ता महता प्रकारेण प्रकाशिता भविष्यति। यतः तेषां पृष्ठतः महती शक्तिः अस्ति। केन्द्रीयमन्त्री अनुप्रिया पटेलः १७०० कोटिरूप्यकाणां आरोपानाम् प्रश्नं परिहरति स्म । सा अवदत्, आशीष पटेल जीं पृच्छतु। स्वस्य दल (स) पीएम मोदी इत्यस्य नेतृत्वे बहुकालं यावत् गठबन्धनेन अनेके निर्वाचनं कृतवान् अस्ति। लोकसभा-विधानसभा-निर्वाचनं वयं मिलित्वा युद्धं कृतवन्तः, तस्य सार्थकफलमपि प्राप्तम्। २०२७ तमे वर्षे स्वस्य दलः २०२२ तमे वर्षात् अपि उत्तमं प्रदर्शनं पुनरावृत्तिं करिष्यति ।प्रत्येकं दलं स्वस्य संगठनं सुदृढं करोति। अस्माकं गठबन्धनस्य अन्ये मित्रराष्ट्राणि अपि स्वसङ्गठनस्य सुदृढीकरणे प्रवृत्ताः सन्ति । वयं प्रत्येकस्मिन् मण्डले संस्थां सुदृढां कर्तुं प्रवृत्ताः स्मः। वयं एनडीए गठबन्धने स्मः। आगामिनिर्वाचनार्थं स्वसङ्गठनस्य सज्जीकरणे वयं प्रवृत्ताः स्मः। पंचायतनिर्वाचनं प्रत्येकस्य दलस्य लघु-तृणमूलकार्यकर्तृणां कृते अवसरः भवति। अस्माकं दलमपि तस्य सज्जतां प्रबलतया कुर्वन् अस्ति। अस्माकं कार्यकर्तारः बहुसंख्याकाः पंचायतनिर्वाचने प्रतिस्पर्धां करिष्यन्ति।

अनुप्रियायाः अनुजः अपि कार्यक्रमं प्राप्तवती

अनुप्रिया इत्यस्याः अनुजः अमन पटेलः अपि कार्यक्रमे उपस्थितः आसीत् । आशीषपटेलसहिताः सर्वे वक्तारः तस्याः नाम गृहीतवन्तः। अनुप्रिया स्वमातुः कृष्णपटेलेन सह पल्लवीपटेलेन च सह न मिलति। एतादृशे परिस्थितौ अमनस्य समक्षं आनयन् सन्देशं प्रेषयितुं प्रयत्नः कृतः यत् डॉ. सोनेलालपटेलस्य वास्तविकः उत्तराधिकारी स्वस्य दलः (ए) अस्ति।अस्मिन् कार्यक्रमे दलस्य सर्वे १३ विधायकाः अपि उपस्थिताः आसन् । एतदतिरिक्तं राज्यस्य प्रत्येकं कोणात् सर्वे महासचिवाः, सचिवाः, दलकार्यकर्तारः च आगताः आसन् । यत्र अनुप्रिया पटेलः दलस्य संस्थापक डॉ. सोनेलाल पटेलस्य जन्मदिवसस्य अवसरे दलस्य संगठनस्य सुदृढीकरणे बलं दत्तवान्।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 4 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 4 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 4 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 3 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 5 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 5 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page