
हरिकृष्ण शुक्ल/देहरादून। राज्ये महिला सशक्ति करणाय नूतनं विमानं दातुं लक्ष्यं कृत्वा मुख्यमन्त्री पुष्करसिंह धामी लक्षपतिदीदीं कोटिपतिदीदीं कर्तुं दृष्ट्या मिशनमोड् इत्यत्र कार्यं कर्तुं घोषितवान्। मुख्यमन्त्री सोमवासरे सचिवालयात् आभासीमाध्यमेन राज्यस्य विभिन्नविकासखण्डानां महिलास्वसहायतासमूहैः सह संवादं कुर्वन् तेभ्यः राहतं दातुं अनेकाः पदानि स्वीकृतवती। मुख्यमन्त्री धामी इत्यनेन उक्तं यत् उत्तराखण्डस्य आर्थिक सामाजिक क्रान्तिः मातृशक्तिः बृहत्तमः वाहकः अस्ति। सः अधिकारिभ्यः निर्देशं दत्तवान् यत् अधुना राज्यसर्वकारस्य सर्वेषु कार्यक्रमेषु, समारोहेषु च महिला स्वसहायक समूहेन निर्मिताः स्मृतिचिह्नानि, शालानि, उपहाराः इत्यादयः एव उपयुज्यन्ते। विकासकेन्द्रे महिलानां प्रशिक्षणं दातुं सर्वेभ्यः जिलादण्डाधिकारिभ्यः अपि निर्देशं दत्तवान्। सीएम महिलानां उत्पादानाम् डिजिटल प्लेटफॉर्म, मार्केटिंग्, ब्राण्डिंग् च सह सम्बद्धं कर्तुं बलं दत्तवान्। हाउस आफ् हिमालयस् तथा ‘हिलान्स’ ब्राण्ड् इत्येतयोः माध्यमेन उत्पादानाम् राष्ट्रिय-अन्तर्राष्ट्रीय-मान्यतां प्राप्तुं केन्द्रीक्रियितुं अपि सः निर्देशं दत्तवान्। उत्पादानाम् गुणवत्ता, पैकेजिंग्, विपणनं च प्राधान्यं दातुं सीएम स्पष्टनिर्देशान् जारी कृतवान्। पञ्चलक्षं महिलाः ६८ सहस्रेषु स्वसहायता समूहेषु सम्मिलिताः मुख्यमन्त्री उक्तवान् यत् राज्य ग्रामीण जीविका मिशनस्य अन्तर्गतं राज्ये एतावता ६८ सहस्राणि स्वसहायतासमूहाः निर्मिताः, येषां सह पञ्चलक्षाधिकाः महिलाः सम्बद्धाः सन्ति। एतेषां माध्यमेन महिलाः न केवलं आत्मनिर्भराः अभवन्, अपितु सामूहिक नेतृत्वस्य उदाहरणमपि स्थापयन्ति। अद्यत्वे सप्तसहस्राधिक ग्राम्यसंस्थानां ५०० तः अधिकानां क्लस्टर सङ्गठनानां माध्यमेन राज्यस्य महिलाः सामूहिक नेतृत्वस्य अद्वितीयं उदाहरणं प्रस्तुतयन्ति। मुख्यमन्त्री सशक्त बहाना उत्सव योजना परिवर्तनस्य जननी अभवत् सीएम धामी इत्यनेन उक्तं यत् २०२३ तमे वर्षे रक्षाबन्धनस्य अवसरे प्रारब्धस्य मुख्यमन्त्री सशक्त बहाना उत्सव योजनायाः कारणात् महिलानां आर्थिक सशक्ति करणस्य नूतनः इतिहासः निर्मितः अस्ति। २७ सहस्राधिकाः स्तम्भाः महिलाभिः स्थापिताः सन्ति। यस्मिन् सप्तकोटि रूप्यकाधिक मूल्यानि उत्पादनानि विक्रीताः। एतेषां उत्पादानाम् प्रभावीविक्रयणार्थं १३ जिल्हेषु ३३ नैनोपैकेजिंग-इकायिकाः, १७ सरसकेन्द्राणि, त्रीणि राज्यस्तरीय विपणन केन्द्राणि, अष्टबेकरी-इकायिकाः च संचालिताः सन्ति चरधामयात्रामार्गेषु अस्थायी विक्रय स्थानद्वारा अपि उत्पादानाम् विक्रयणं भवति इति मुख्यमन्त्री अवदत्। देहरादून-हरिद्वार-रेल स्थानकेषु ‘एकस्थानकं, एकम् उत्पादम’ योजनायाः अन्तर्गतं विशेष विक्रयकेन्द्राणि स्थापितानि सन्ति। मुख्यमन्त्री स्वदेशीविषये बलं दत्तवान् मुख्यमन्त्री सर्वेभ्यः आह्वानं कृतवान् यत् ते स्वदेशीयपदार्थानाम् अधिकतमं उपयोगं कुर्वन्तु। सः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य स्वावलम्बी भारतस्य संकल्पं अग्रे सारयितुं महिलानां सहभागिता अतीव महत्त्वपूर्णा अस्ति। सीएम धामी उक्तवान् यत्, ‘उत्तरखण्डस्य प्रत्येकं भगिनीं मातरं च आश्वासयामि यत् भवतः अयं भ्राता अयं पुत्रः भवतः अधिकारस्य सम्मानस्य च रक्षणार्थं पूर्णनिष्ठया समर्पणेन च कार्यं करिष्यति।’ सीएम महिलाभ्यः सुझावः याचितवान् संवादकाले सी.एम.धामी महिलाभ्यः तेषां समूहैः उत्पादितानां वस्तूनाम्, विक्रयणस्य, आयवृद्धेः, आत्म निर्भरतायाः अनुभवानां च विषये पृष्टवान्। स्वरोजगारस्य, समूहविस्तारस्य च विषये सुझावः दातुं महिलाभ्यः अपि आग्रहं कृतवान् ।