अधुना महाविद्यालयं गन्तुं कोऽपि समस्या न भविष्यति! यू-स्पेशल बसयानानां सीएम रेखा गुप्ता ध्वजं प्रादर्शयत्

नवदेहली। दिल्ली मुख्यमन्त्री रेखागुप्ता गुरुवासरे दिल्लीमन्त्री पंकजकुमारसिंहेन सह ‘यू-स्पेशल’ योजनायाः अन्तर्गतं महाविद्यालयस्य छात्राणां कृते बस यानानां ध्वजं कृतवान्। पत्रकारैः सह सम्भाषणं कुर्वन् दिल्ली-मुख्यमन्त्री अवदत् यत् एषा यू-विशेषयोजना वर्षाणां यावत् बन्दः आसीत्, यस्याः चिन्ता आप-सर्वकारः, काङ्ग्रेस-सर्वकारः वा न करोति। अहं प्रसन्नः अस्मि यत् भाजपा-सर्वकारेण स्वस्य अल्पकार्यकाले पुनः दिल्ली-विश्वविद्यालये जीवन्तं कृतम्, यत्र छात्राः यू-स्पेशल-माध्यमेन गृहात् विश्वविद्यालयं गृहं च विश्वविद्यालयं गन्तुं शक्नुवन्ति। सी.एम.गुप्ता उक्तवान् यत् एतेन न केवलं दिल्लीविश्वविद्यालयाय एव पुरातनः सम्मानः ऊर्जा च प्राप्यते, अपितु दिल्लीयाः परिवहनाय स्वच्छवायुः अपि प्राप्स्यति। अहं दिल्ली विश्व विद्यालयस्य छात्रान् अभिनन्दयामि, तेषां उपयोगः करणीयः। मेट्रो-रियायती-पास्-विषये सी.एम.गुप्ता अवदत् यत् आम्, वयं तस्य विषये चर्चां करिष्यामः इति। छात्राणां कृते सुविधाः भवेयुः। इदानीं प्रातःकाले दिल्ली सर्वकारेण विगत २० वर्षेषु लोकनिर्माण विभागे तथा सिञ्चनबाढ नियन्त्रण विभागे १ कोटिभ्यः अधिकं धनं सम्मिलितं मध्यस्थता प्रकरणानाम् समीक्षायाः घोषणा कृता। दिल्ली मुख्यमन्त्री रेखा गुप्ता इत्यनेन इन्स्टाग्रामे एकं पोस्ट् साझां कृत्वा उक्तं यत् विगत २० वर्षेषु लोकनिर्माणविभागे तथा सिञ्चनबाढनियन्त्रणविभागे (घर््इण्) १ कोटिभ्यः अधिकं धनं सम्मिलितं मध्यस्थता प्रकरणानाम् समीक्षा भविष्यति। अस्य कृते अतिरिक्त मुख्य सचिवस्य अध्यक्षतायां समितिः निर्मितवती अस्ति या पूर्वसरकारानाम् विरुद्धं पारितनिर्णयानां, भुक्तराशिनां, कृत हानिस्य च व्यापक रूपेण आकलनं करिष्यति। रेखागुप्ता उक्तवती यत् पूर्वसर्वकारस्य कार्यकाले बारापुल्ला तृतीय चरण परियोजनायां अनियमितानां विलम्बानां च कारणेन एतत् अभवत्। दिल्ली मुख्यमन्त्री उक्तवान् यत् पूर्वसर्वकारकाले बारापुल्ला तृतीय चरण परियोजनायां अनियमिततायाः, विलम्बस्य च कारणेन दिल्लीनगरस्य १७५ कोटिरूप्यकाणां हानिः अभवत्। एषः सार्वजनिकधनस्य अन्यायः आसीत् । दिल्ली-सीएम इत्यनेन अपि उक्तं यत् अग्रे गत्वा दिल्ली-सर्वकारेण निर्णयः कृतः यत् विकासकार्यसम्बद्धेषु अनुबन्धेषु मध्यस्थतायाः कोऽपि प्रावधानः न भविष्यति इति। गुप्तः अपि अवदत् यत् कस्मिन् अपि विवादे निपटनं प्रत्यक्षतया न्यायालये एव भविष्यति। सार्वजनिक धनस्य व्ययः केवलं जनहिताय भविष्यति।

  • editor

    Related Posts

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    लखनऊ/वार्ताहर:। मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान् लखनऊ नगरे सीएम योगी हॉकी-दण्डेन शॉट् मारितवान्। सीएम-महोदयेन यष्टिं हस्ते गृहीतमात्रेण क्रीडाङ्गणे उपस्थिताः जनाः कोलाहलं कर्तुं आरब्धवन्तः।…

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    हरिकृष्ण शुक्ल/देहरादून। मृतकवर्गस्य अन्तर्गतं नियुक्तानां ८५९ सफाइ करमचारिणां सेवानिवृत्तेः अनन्तरं अधुना रिक्तपदेषु नूतनानां सफाइ करमचारिणां नियुक्तिः कर्तुं शक्यते। तथैव एतेषु पदेषु कार्यं कुर्वतां कर्मचारिणां ज्ञातिजनाः अपि मृताश्रित कोटा अन्तर्गतं कार्यस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    • By editor
    • August 29, 2025
    • 2 views
    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    • By editor
    • August 29, 2025
    • 3 views
    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    • By editor
    • August 29, 2025
    • 3 views
    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    • By editor
    • August 29, 2025
    • 3 views
    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    • By editor
    • August 29, 2025
    • 3 views
    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    • By editor
    • August 29, 2025
    • 3 views
    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    You cannot copy content of this page