‘अद्यस्य युद्धं शस्त्रैः विजयं न प्राप्नुयात्’-सीडीएस अवदत्-विदेशीय प्रौद्योगिक्याः उपरि निर्भरता अस्मान् दुर्बलं करोति, स्वदेशी उन्नतप्रौद्योगिकी आवश्यकी अस्ति

नवदेहली। रक्षाप्रमुखः जनरल् अनिल चौहानः बुधवासरे अवदत् यत् वयं श्वः शस्त्रैः अद्यतनयुद्धे विजयं प्राप्तुं न शक्नुमः। विदेशात् आयातित प्रौद्योगिक्याः आश्रयः अस्माकं युद्धसज्जतां दुर्बलं करोति इति सः अवदत्।
एतेन अस्मान् दुर्बलाः भवन्ति इति सीडीएस अवदत्। ऑपरेशन सिण्डूर् इत्यनेन अस्मान् दर्शितं यत् अस्माकं कृते स्वदेशीयः अर्थात् ड्रोन्-विरोधी प्रणाली किमर्थं आवश्यकी अस्ति। अस्माभिः अस्माकं सुरक्षायै निवेशः कर्तव्यः। सिन्दूर-कार्यक्रमस्य समये पाकिस्तान देशः निःशस्त्रं ड्रोन्-विमानानाम् उपयोगं कृतवान्। अधिकांशं ड्रोन्-विमानं पातितम्। ते अस्माकं कस्यापि सैन्यस्य नागरिकस्य वा आधारभूतसंरचनायाः किमपि क्षतिं कर्तुं न शक्तवन्तः। दिल्लीनगरस्य मानेकशॉ केन्द्रे यूएवी (अनमैन्ड् एरियल् व्हीकल) तथा सी-यूएएस (काउण्टर-अनमैन्ड् एरियल सिस्टम्) इत्येतयोः प्रदर्शने सीडीएस इत्यनेन एतानि वचनानि उक्तम्। युद्धे ड्रोन्-इत्यस्य उपयोगस्य विषये जनरल् चौहानः अवदत्-अहं मन्ये ड्रोन्-इत्येतत् विकासात्मकं भवति, युद्धे च तेषां उपयोगः अतीव क्रान्तिकारी अभवत्। यथा यथा तेषां परिनियोजनं व्याप्तिः च वर्धते स्म तथैव सेना क्रान्तिकारीरूपेण ड्रोन्-इत्यस्य उपयोगं करोति स्म। अस्माभिः कृतेषु बह्वीषु युद्धेषु भवता एतत् दृष्टम्। सः अवदत्- आयातित प्रौद्योगिक्याः उपरि वयं निर्भरं कर्तुं न शक्नुमः, यतः अस्माकं युद्धस्य रक्षायाः च कार्याणां कृते महत्त्वपूर्णम् अस्ति। विदेशीय प्रौद्योगिकीनां आश्रयः अस्माकं सज्जतां दुर्बलं करोति। उत्पादनवर्धनस्य अस्माकं क्षमतां न्यूनीकरोति। अनेन महत्त्वपूर्णयान्त्रिकभागानाम् अभावः भवति।
जूनमासस्य ३ दिनाङ्के उक्तम्-इत्यस्य योजना ८ घण्टेषु असफलतां प्राप्तवती सीडीएस जनरल चौहानः पुणे विश्वविद्यालये जूनमासस्य ३ दिनाङ्के ‘युद्धस्य युद्धस्य च भविष्यम’ इति विषये व्याख्याने उक्तवान् आसीत् यत्, १० दिनाङ्के रात्रौ पाकिस्तानेन भारतं ४८ घण्टेषु जानुभ्यां आनेतुं योजना कृता आसीत्। अनेकस्थानेषु युगपत् आक्रमणानि अकरोत्, परन्तु केवलं ८ घण्टेषु एव तस्य योजना असफलतां प्राप्तवती। तदनन्तरं महतीं हानिभयात् युद्धविरामः आहूतः। वयं केवलं आतज्र्वादीनां निगूढ स्थानानि एव लक्ष्यं कृतवन्तः।’सः उक्तवान् आसीत् यत् पहलगाम नगरे यत् घटितं तस्य कतिपयानि सप्ताहाणि पूर्वमेव पाकिस्तान सेना प्रमुखेन जनरल् असीम मुनीरः भारतस्य हिन्दुनां च विरुद्धं विषं प्रक्षिप्तवान् इति। पहलगमे यत् घटितं तत् क्रूरता आसीत्। पाकिस्तान देशात् राज्यप्रायोजितं आतज्र्वादं निवारयितुं सिन्दूर-कार्यक्रमस्य उद्देश्यम् आसीत्। हानि-संख्या-विषये वक्तुं न सम्यक्। भारत-पाकिस्तान-तनावस्य समये युद्ध विमानानां हानिः इति प्रश्ने सीडीएस चौहानः अवदत् मया अस्माकं हानिविषये पृष्टःतदाअहं अवदम् यत् एतानि महत्त्वपूर्णानि न सन्ति, यतः परिणामः, भवान् कथं कार्यं करोति इति च महत्त्वपूर्णम् अस्ति। हानिनां संख्यानां च विषये वक्तुं बहु सम्यक् न स्यात्। क्रिकेट्-क्रीडायाः उदाहरणं दत्त्वा सः अवदत्-मानातु भवान् क्रिकेट्-परीक्षा-क्रीडां कर्तुं गच्छति तदा भवान् एकेन पारीना हारितः भवति, ततः कति विकेट्, कति कन्दुकाः, कति क्रीडकाः च। अस्य प्रश्नः नास्ति। तिथौ सिन्दूर-कार्यक्रमः….मई ७ पाकिस्तान-कब्जित-काश्मीरे ९मई-दिनाङ्के प्रातः १.३० वादने भारतेन ९ आतज्र्वादीनां निगूढ स्थानेषु वायु-आक्रमणं कृतम्। अस्मिन् आक्रमणे १०० तः अधिकाः आतज्र्वादिनः मृताः इति सेना उक्तवती आसीत् पाकिस्तानस्य राजकीय माध्यमानां अनुसारंभारतेन कोटली, बहावलपुर, मुरिदके, बाग, मुजफ्फरबाद इत्यादिषु आक्रमणं कृतम् आसीत्। अस्मिन् आतज्र्वादीसङ्गठनस्य लश्कर-ए-तैबा इत्यस्य मुख्यालयः, जैश-ए-महम्मदस्य प्रमुखस्य मसूद-अजहरस्य निगूढस्थानं च अन्तर्भवति स्म। अमेरिकी राष्ट्रपतिः डोनाल्ड ट्रम्पः सायं ५:३० वादने भारत-पाकिस्तानयोः युद्धविरामस्य विषये सूचितवान् आसीत्। सः सामाजिक माध्यममञ्चे इत्यत्र एकस्मिन् पोस्ट् मध्ये उक्तवान् आसीत्-अमेरिकादेशस्य मध्यस्थतायां रात्रौ दीर्घकालं यावत् वार्तालापं कृत्वा अहं प्रसन्नः अस्मि यत् भारतं पाकिस्तानं च आक्रमणानि तत्क्षणमेव पूर्णतया च स्थगयितुं सहमतौ।ट्रम्पस्य वक्तव्यस्य ३० मिनिट् अनन्तरं विदेशसचिवः विक्रममिश्री सायं ६ वादने पत्रकारसम्मेलनं कृतवान्। उभौ देशौ परस्परं सैन्यकार्याणि न करिष्यन्ति इति सः सूचितवान् आसीत्। पाकिस्तानस्य विदेशमन्त्री इशाक् दारः अपि युद्धविरामस्य कृते सहमतः आसीत्।

  • editor

    Related Posts

    मोदी मन्त्रिमण्डलेन पीएम धन-धन्या कृषियोजना अनुमोदनं कृतम्, विज्ञेयं कोटि कृषकाणां लाभः कथं भविष्यति

    लखनऊ/ वार्ताहर:। कृषकाः पीएम किसानसम्मान निधि योजनायाः अन्तर्गतं स्वस्य २०तमं किस्तस्य प्रतीक्षां कुर्वन्ति स्म यदा केन्द्रीयमन्त्रिमण्डलेन प्रतिवर्षं २४,००० कोटिरूप्यकाणां व्ययेन ३६ योजनानां संयोजनेन पीएम धन-धन्याकृषियोजनायाः अनुमोदनं कृतम्। एतेषां योजनानां लाभः…

    उत्तराखण्डस्य मुख्यमंत्री पुष्करसिंह धामी हरेला महोत्सवे पौधानि रोपितवान्, अस्मिन् विशेषविषये कार्यक्रमस्य आयोजनं कृतम्

    हरिकृष्ण शुक्ल/देहरादून। हरेला उत्सवः न केवलं पर्यावरणसन्तुलनस्य प्रतीकः अपितु स्वास्थ्य सम्बद्धानां सर्वेषां कारकानाम् अपि प्रतीकः अस्ति। अस्मिन् उत्सवे चर्चायां आयुष विशेषज्ञाः अनेक ग्रन्थानां उदाहरणानि अपि प्रस्तुतवन्तः। अस्मिन् अन्नं औषधं च…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मोदी मन्त्रिमण्डलेन पीएम धन-धन्या कृषियोजना अनुमोदनं कृतम्, विज्ञेयं कोटि कृषकाणां लाभः कथं भविष्यति

    • By editor
    • July 16, 2025
    • 4 views
    मोदी मन्त्रिमण्डलेन पीएम धन-धन्या कृषियोजना अनुमोदनं कृतम्, विज्ञेयं कोटि कृषकाणां लाभः कथं भविष्यति

    ‘अद्यस्य युद्धं शस्त्रैः विजयं न प्राप्नुयात्’-सीडीएस अवदत्-विदेशीय प्रौद्योगिक्याः उपरि निर्भरता अस्मान् दुर्बलं करोति, स्वदेशी उन्नतप्रौद्योगिकी आवश्यकी अस्ति

    • By editor
    • July 16, 2025
    • 3 views
    ‘अद्यस्य युद्धं शस्त्रैः विजयं न प्राप्नुयात्’-सीडीएस अवदत्-विदेशीय प्रौद्योगिक्याः उपरि निर्भरता अस्मान् दुर्बलं करोति, स्वदेशी उन्नतप्रौद्योगिकी आवश्यकी अस्ति

    उत्तराखण्डस्य मुख्यमंत्री पुष्करसिंह धामी हरेला महोत्सवे पौधानि रोपितवान्, अस्मिन् विशेषविषये कार्यक्रमस्य आयोजनं कृतम्

    • By editor
    • July 16, 2025
    • 3 views
    उत्तराखण्डस्य मुख्यमंत्री पुष्करसिंह धामी हरेला महोत्सवे पौधानि रोपितवान्, अस्मिन् विशेषविषये कार्यक्रमस्य आयोजनं कृतम्

    अस्माकं भारतं विश्वसमानताप्रतिवेदने सुधारं प्रति प्रगच्छति

    • By editor
    • July 16, 2025
    • 3 views
    अस्माकं भारतं विश्वसमानताप्रतिवेदने सुधारं प्रति प्रगच्छति

    छद्म नोट इत्यस्य नियन्त्रणं केवलं डिजिटलक्रान्तिना एव सम्भवति

    • By editor
    • July 16, 2025
    • 4 views
    छद्म नोट इत्यस्य नियन्त्रणं केवलं डिजिटलक्रान्तिना एव सम्भवति

    यत्र महाकुम्भः आयोजितः आसीत्, तत् स्थानं जलमग्नं भवति-नगरस्य अनेकक्षेत्रेषु जलप्रलयस्य अपाय: वर्तते

    • By editor
    • July 16, 2025
    • 4 views
    यत्र महाकुम्भः आयोजितः आसीत्, तत् स्थानं जलमग्नं भवति-नगरस्य अनेकक्षेत्रेषु जलप्रलयस्य अपाय: वर्तते

    You cannot copy content of this page