
लखनऊ/वार्ताहर:। लखनऊनगरे यूपीपुलिसस्य हवलदार पदार्थं चयनितानां ६०२४४ अभ्यर्थीनां नियुक्ति पत्रवितरण समारोहस्य कारणात् शनिवासरे सायं ४ वादनात् रविवासरे कार्यक्रमस्य समाप्तिपर्यन्तं डायवर्सनं प्रवर्तते। रक्षा एक्स्पो मैदानस्य (वृन्दावन कालोनी) परितः २० मार्गेषु एषा व्यवस्था प्रयोज्यः भविष्यति। डीसीपी यातायात कमलेश दीक्षितः अवदत् यत् डायवर्सनस्य समये नगरस्य अन्तः बसयानानि, वाणिज्यिक वाहनानि, सामान्य यानयानानि च रक्षा एक्स्पो मैदानं प्रति गन्तुं न शक्ष्यन्ति।
एतेषु मार्गेषु विपथः भविष्यति-अमाउसी विमानस्थानकस्य मोडः विमानस्थानकस्य अन्तः न गमिष्यति, परन्तु अमाउसी इत्यस्मात् वामभागे गन्तुं शक्नोति। सेक्टर-७-सी वृन्दावन योजना रेलवे अण्डरपास तिराहा शाहिदपथ अण्डरपासतः सेक्टर-९ए, मामा तिराहा, ज्ञान सरोवर नहरसेतु (ईश्वरी खेडा) चौराहे, सेक्टर-१५ वृन्दावन योजना इवेण्ट् स्थलं प्रति सामान्ययानयानं प्रतिबन्धितं भविष्यति, परन्तु उत्तरेथिया रेलवे क्रासिंग अण्डरपासतः तेलिबाघ मार्गेण सम्यक् गच्छन्तु। सेक्टर-८ वृन्दावनयोजना शाहिदपाथ-अण्डरपास-क्रासिंगतः सेक्टर-१०, सेक्टर-१५ वृन्दावनयोजना-इवेण्ट्-स्थलं प्रति गमनम् प्रतिबन्धितं भविष्यति, परन्तु उत्तरेथिया-शाहिद-पथ-रेलवे-क्रॉसिंग-अण्डरपास-तः उत्तरेथिया-रेलवे-स्थानक-मार्गेण अथवा तेलिबाग-मार्गेण सम्यक् गन्तुं शक्यते ज्ञान सरोवर नहरसेतुतः पारं कृत्वा सेक्टर-११, सेक्टर-१२, सेक्टर-१५ वृन्दावन योजना आयोजनस्थलं प्रति आवागमनं प्रतिबन्धितं भविष्यति, परन्तु चिरैयाबाग, तेलिबागद्वारा गन्तुं शक्यते। सेक्टर १८ वृन्दावन योजना क्रासिंगतः सेक्टर १५ इवेण्ट् स्थलं प्रति सेक्टर १४ नहरसेतुक्रासिंगं प्रति सामान्ययानयानं प्रतिबन्धितं भविष्यति। सेक्टर १३ नहरसेतु पारतः सेक्टर १४ नहरसेतु पारं, सेक्टर १५ वृन्दावन योजना आयोजनस्थलं प्रति यातायातस्य प्रतिबन्धः भविष्यति। सेक्टर-१० उत्तरेथिया रेलवे स्टेशन रोड तिराहातः आयोजनस्थलं प्रति यातायातस्य प्रतिबन्धः भविष्यति, अपितु उत्तरेथिया शाहिद पथ रेलवे क्रासिंग अण्डरपासतः वृन्दावन योजना सेक्टर-७ सी तिराहा यावत् दक्षिणतेलीबागद्वारा गन्तुं शक्यते। सेक्टर-११ वृन्दावन योजना (बृहत्जलटज्र्ी)चतुष्कात् सेक्टर-१२ नहरसेतुचतुष्कं प्रति, आयोजनस्थलं प्रति यातायातस्य प्रतिबन्धः भविष्यति, अपितु तेलिबागमार्गेण गन्तुं शक्यते। -कल्ली पश्चिमपुलिस लाइन्स शिवमन्दिर तिराहातः सेक्टर-१८, सेक्टर-१५ वृन्दावन योजना आयोजनस्थलं प्रति पारगमन छात्रावास चतुष्कोण पर्यन्तं यातायातस्य प्रतिबन्धः भविष्यति, अपितु वृन्दावनचतुष्कमार्गेण वामपीजीआईपर्यन्तं गन्तुं शक्यते।
कालिण्डी पार्क मोर्चा/तिराहातः सेक्टर-१२ नहरसेतुचतुष्कं प्रति यातायातस्य प्रतिबन्धः भविष्यति, अपितु पीजीआई तिराहामार्गेणगन्तुंशक्यते।उत्तरेथिया-अण्डरपास्-पारात् पीजीआई-चतुष्पथं प्रतियातायातस्य प्रतिबन्धः भविष्यति, परन्तुअम्बेडकर-विश्वविद्यालय-अण्डरपास्-तः ओमेक्स-नगरात् सीधा वामभागे गन्तुं शक्यते, बिजनोर-बाजारेण च सीधा गन्तुं शक्यते बाङ्गलाबाजारक्रासिङ्गतः तेलिबागक्रासिंग/ उत्रेथिया क्रासिंग् प्रति यातायातस्य प्रतिबन्धः भविष्यति, परन्तु बाङ्गला बाजार पुलिस पोस्टक्रासिंग्तः खजाना मार्केटक्रासिंग्तः दक्षिणतः, स्मृति उपवन क्रासिंगतः वामभागे, पासीकिला क्रासिंग्तः वामभागे, किसान मार्गस्य अण्डरपास्क्रासिंग्तः वामभागे गन्तुं शक्यते तेलिबाग-क्रॉसिंग्-तः उत्तरेथिया-क्रॉसिंग्-पर्यन्तं यातायातस्य प्रतिबन्धःभविष्यति,परन्तु बाङ्गला-बाजार-पुलिस-पोस्ट-क्रासिंग्-तः खजाना-मार्केट्-क्रासिंग्-तः वामभागे, स्मृति-उपवन-क्रासिंग्-तः वामभागे, पासी-किला-क्रासिंग्-द्वारावामभागे,बाबूखेडा-क्रासिंग्-तःसीधा, मोहनलालगञ्ज-नगरात् वामभागे गन्तुं शक्यते करियाप्पा चौराहातः तेलिबाग/उत्तरेथियाअण्डरपास चौराहा प्रति यातायातस्य प्रतिबन्धः भविष्यति, परन्तु चप्पन चौराहा, कुंवर जगदीश चौराहा, जेल हाउस चौराहा, बांगलाबाजार चौराहातः दक्षिणतः, बाराबीरवा चौराहातः वामभागे गन्तुं शक्यते। रायबरेली रोड्तःलखनऊ प्रति आगच्छन् यातायात मोहनलाल गंज नगरात् हरिकान्शगढ़ी किसानपथ अण्डरपास/ पीजीआई तिराहा/उत्तरेथिया अण्डरपास चौराहा/तेलिबाग चौराहा प्रति प्रतिबन्धितः भविष्यति, परन्तु मोहनलालगंज नगरात् तिराहातः वामभागे, बाबूखेडा तिराहातः दक्षिणतः, जुनाबाग तिराहातः कानपुर-लुक्नौ रोड् यावत् वा तः वामभागे गन्तुं शक्नोति।