
नवदेहली। उनविंशतिवर्षाद् काशीप्रान्तेन शास्त्राणां संरक्षणार्थम् अखिलभारतीयशलाकापरीक्षाया आयोजनं तत्तक्षेत्रे क्रियते। प्रतिवर्षमिव अस्मिन्नपि वर्षे अस्याः परीक्षाया आयोजनं देहल्याः जयरामब्रह्मचर्याश्रमे भविष्यति। अस्माकं ध्येयमस्ति यत् सर्वादौ भारतीयानां मुखे संस्कृतभाषा भवेत्, तदनन्तरं संस्कृतभाषायाः परिज्ञानात् शास्त्राणां सम्यग्बोधो भवेत्, येन भारतीयज्ञानपरम्परायाः संरक्षणं संवर्धनञ्च सम्भवेत्। अस्मिन् २०२५ तमे वर्षे मार्चमासस्य ०२ दिनाङ्के रविवासरे श्रीजयरामब्रह्मचर्याश्रमे, देहल्यां व्याकरणम्, न्यायः वेदान्तः, योगदर्शनम्, साहित्यम्, ज्यौतिषम्, मीमांसा, अमरकोषः, लघुसिद्धान्तकौमुदी इत्येतेषु नवसु विषयेषु निर्धारितग्रन्थानुसारं शलाकापरीक्षा भविष्यति। परीक्षायाम् उत्तीर्णेभ्यः छात्रेभ्यः प्रतिविषयं प्रथमः (२००००), द्वितीयः (१५०००) तृतीयश्चेति (१००००) त्रयः पुरस्काराः दीयन्ते। तत्र पुरस्कारराशिभिः सह प्रमाणपत्रं, अड्गवस्त्रं, सुवर्णं, रजतं ताम्रञ्चेति पदकानि अपि प्रदीयन्ते। अतः सर्वेऽपि प्राधानाचार्याः गुरुकुलप्रबन्धकाश्च विनिवेद्यन्ते तत्तद्विषयेषु प्रदत्तलिंकमाध्यमेन पञ्जीकरणं कारयन्तु। येन अधिकाऽधिकछात्राणां शास्त्राध्ययने रुचिरुत्पद्यते।