‘उत्तेजक नारा न उत्थापयन्तु, शस्त्रं न लहरायन्तु’ इति काँवरयात्रा, मुख्यमंत्री योगी आदित्यनाथ: मुहर्रम उत्सवे च निर्देशाः निर्गताः

नवदेहली। देशे सावनस्य आरम्भः भवितुं प्रवृत्तः अस्ति तथा च तेन सह काँवरयात्रा अपि आरभ्यते। मुख्यमन्त्री योगी आदित्यनाथः बुधवासरे सायं कालपर्यन्तंसर्वकारीय स्तरस्य वरिष्ठाधिकारिभिः सह उच्चस्तरीय समीक्षा समागमं कृतवान् यत् आगामिनां उत्सवानां दृष्ट्या सशक्तं कानून व्यवस्था, सामञ्जस्यपूर्णं वातावरणं, सार्वजनिक सुविधानां समुचितव्यवस्था च सुनिश्चित्य। सभायां राज्ये सर्वैः पुलिसायुक्तैः, मण्डलायुक्तैः, जिलाधिकारैः, वरिष्ठ पुलिस अधीक्षकैः च सह व्यापकचर्चा कृता। मुख्यमन्त्री स्पष्टनिर्देशं दत्तवान् यत् सर्वेषु धार्मिककार्यक्रमेषु श्रद्धया, सुरक्षा, सामाजिक सौहार्देन च आयोजनं करणीयम्, प्रशासन व्यवस्था पूर्णसंवेदन शीलतायाः, सतर्कतायाः च सह कार्यं कर्तव्यम् इति।
पवित्रः श्रावणमासः ११ जुलैतः ९ अगस्तपर्यन्तं भविष्यति-विज्ञप्त्यानुसारं मुख्यमन्त्री उक्तवान् यत् पवित्रः श्रावणमासः ११ जुलैतः ९ अगस्तपर्यन्तं भविष्यति, यस्मिन् काले काँवरयात्रा, श्रावणशिवरात्रि, नागपञ्चमी, रक्षाबन्धन इत्यादयः उत्सवाः आचर्यन्ते तथा च तस्मिन् एव काले जगन्नाथरथयात्रा २७ जूनतः ८ जुलैपर्यन्तं, मुहर्रमः च २७ जूनतः ६-७ जुलैपर्यन्तं सम्भवति। मुख्यमन्त्री निर्देशं दत्तवान् यत्, ‘राज्यस्य कानूनव्यवस्था, चिकित्सासेवा, स्वच्छता, शिक्षा, आपदा प्रबन्धनस्य दृष्ट्या एषा अवधिः अत्यन्तं संवेदनशीलः अस्ति। अतः सर्वेषां सम्बन्धित विभागानाम्, जिला प्रशासनेन च समन्वयेन उत्तरदायित्व पूर्वकं कार्यं कर्तव्यम्। मुख्यमन्त्री काँवरयात्रायाः शान्तिपूर्णं गरिमापूर्णं च आयोजनं विषये विशेषनिर्देशं दत्तवान्। सः अवदत् यत्, ‘इयं यात्रा आस्थायाः, अनुशासनस्य, उल्लासस्य च प्रतीकम् अस्ति। उत्तराखण्डस्य सीमान्तं मण्डलं सहितं गाजियाबाद, मेरठ, बरेली, अयोध्या, प्रयागराज, काशी, बाराबंकी, बस्ती इत्यादीनां मण्डलानां विशेषसावधानी करणीयम्। अन्तरराज्य समन्वयः निरन्तरं स्थापनीयः। मुख्यमन्त्री अवदत् यत्, ‘यात्रामार्गे डीजे, ढोल, संगीतस्य ध्वनिः निर्धारितमानकानुसारं भवेत्। कर्णविदारकध्वनयः, उत्तेजकाः नाराः, परम्पराविरुद्धं मार्गपरिवर्तनं च कस्यापि परिस्थितौ स्वीकार्यं न भविष्यति। निर्धनानाम् आश्रयस्य नाशः कदापि ग्राह्यः न भविष्यति। सः कठोरस्वरेण अवदत् यत् कस्यापि शोभायात्रायाः कृते वृक्षच्छेदनं, झुग्गी-वसति-स्थलानां निष्कासनं, निर्धनानाम् आश्रयस्य नाशः वा कदापि स्वीकार्यं न भविष्यति। मुख्यमन्त्री एतदपि स्पष्टी करोति यत् धार्मिकतीर्थयात्रासु शस्त्रशस्त्रप्रदर्शनं धार्मिक प्रतीक राजनैतिक प्रयोगः च सद्भावं विघटयन्तः तत्त्वानि सन्ति, तेषां कठोरनिषेधः करणीयः। सः अवदत् यत्, ‘सामाजिकमाध्यमानां कठोरनिरीक्षणं भवेत्, आवश्यके सति ड्रोन्-यानद्वारा निगरानीयता सुनिश्चिता भवेत’ इति । सर्वेभ्यः जिल्हेभ्यः सतर्काः भवितुं निर्देशाः मुख्यमन्त्री अवदत्यत्,’काँवरयात्रायांबहुसंख्याकाःभक्ताःसमागच्छन्ति, यस्मिन् अशिष्टतत्त्वानां वेषेण सम्मिलितस्य सम्भावना वर्तते।’ एतत् दृष्ट्वा मुख्यमन्त्री सर्वान् मण्डलान् सतर्काः भवन्तु इति निर्देशं दत्त्वा अवदत् यत्, ‘पुलिस स्थाने, हल्का, चौकीस्तरस्य स्थानीयप्रशासनेन काँवर सङ्घैः सह संचारः स्थापयितव्यः, सर्वासु व्यवस्थासु पूर्वसमीक्षा सुनिश्चिता कर्तव्या’ इति।
भक्तानां धार्मिकभावनानां सम्मानः सर्वोपरि भवति-सः पुनः अवदत् यत् भक्तानाम् धार्मिकभावनानां सम्मानः सर्वोपरि अस्ति, परन्तु कोऽपि दुष्टः तत्त्वः अवसरं न प्राप्नुयात्। भक्तानां सुविधां प्राधान्यं दत्त्वा मुख्यमन्त्री निर्देशं दत्तवान् यत् ‘काँवरयात्रामार्गे कुत्रापि मुक्तरूपेण मांसादिविक्रयणं न भवेत्। यात्रामार्गेषु स्वच्छतायाः, प्रकाशस्य, पेयजलस्य, शौचालयस्य, प्राथमिक चिकित्सायाः च समुचितव्यवस्था सुनिश्चिता भवेत्। जर्जरविद्युत्स्तम्भानां, लटकनतारस्य च मरम्मतं तत्क्षणमेव सम्पन्नं भवेत्। संस्थाः स्थापयन्ति शिबिराणां सत्यापनम्, तेषां सहकारेण सार्वजनिकसुविधाकेन्द्राणां संचालनं च करणीयम्।”
मुख्यमन्त्री मुहर्रम-कार्यक्रमानाम् अपि स्पष्टनिर्देशान् दत्तवान्-नियतमूल्यात् उपरि उर्वरकस्य विक्रयणं विषये प्राप्तानां शिकायतां विषये चिन्ताम् प्रकटयन् मुख्यमन्त्री अवदत् यत् सम्बन्धित जिला दण्डाधिकारी आकस्मिक निरीक्षणं कृत्वा अपराधिनां विरुद्धं सख्त कार्यवाही करणीयः। मुख्यमन्त्री मुहर्रम-कार्यक्रमेभ्यः अपि स्पष्टनिर्देशान् दत्तवान् यत्, ‘गतवर्षेषु घटितानां दुर्घटनानां पाठं गृहीत्वा अस्मिन् वर्षे सर्वाणि व्यवस्थानि सुनिश्चितानि भवेयुः। शान्तिसमित्या आयोजकसमित्या च सह संवादं कृत्वा पारम्परिकमार्गेषु कार्यक्रमाः शान्तिपूर्वकं संचालितव्याः।” मुख्यमन्त्री प्रशासनाय अपि निर्देशं दत्तवान् यत् ते कार्यवाही कर्तुं सर्वकाराद् आदेशस्य प्रतीक्षां न कुर्वन्तु, शीघ्रं कानूनी कार्रवाईं च कुर्वन्तु।

  • editor

    Related Posts

    मोदी मन्त्रिमण्डलेन पीएम धन-धन्या कृषियोजना अनुमोदनं कृतम्, विज्ञेयं कोटि कृषकाणां लाभः कथं भविष्यति

    लखनऊ/ वार्ताहर:। कृषकाः पीएम किसानसम्मान निधि योजनायाः अन्तर्गतं स्वस्य २०तमं किस्तस्य प्रतीक्षां कुर्वन्ति स्म यदा केन्द्रीयमन्त्रिमण्डलेन प्रतिवर्षं २४,००० कोटिरूप्यकाणां व्ययेन ३६ योजनानां संयोजनेन पीएम धन-धन्याकृषियोजनायाः अनुमोदनं कृतम्। एतेषां योजनानां लाभः…

    ‘अद्यस्य युद्धं शस्त्रैः विजयं न प्राप्नुयात्’-सीडीएस अवदत्-विदेशीय प्रौद्योगिक्याः उपरि निर्भरता अस्मान् दुर्बलं करोति, स्वदेशी उन्नतप्रौद्योगिकी आवश्यकी अस्ति

    नवदेहली। रक्षाप्रमुखः जनरल् अनिल चौहानः बुधवासरे अवदत् यत् वयं श्वः शस्त्रैः अद्यतनयुद्धे विजयं प्राप्तुं न शक्नुमः। विदेशात् आयातित प्रौद्योगिक्याः आश्रयः अस्माकं युद्धसज्जतां दुर्बलं करोति इति सः अवदत्।एतेन अस्मान् दुर्बलाः भवन्ति…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मोदी मन्त्रिमण्डलेन पीएम धन-धन्या कृषियोजना अनुमोदनं कृतम्, विज्ञेयं कोटि कृषकाणां लाभः कथं भविष्यति

    • By editor
    • July 16, 2025
    • 5 views
    मोदी मन्त्रिमण्डलेन पीएम धन-धन्या कृषियोजना अनुमोदनं कृतम्, विज्ञेयं कोटि कृषकाणां लाभः कथं भविष्यति

    ‘अद्यस्य युद्धं शस्त्रैः विजयं न प्राप्नुयात्’-सीडीएस अवदत्-विदेशीय प्रौद्योगिक्याः उपरि निर्भरता अस्मान् दुर्बलं करोति, स्वदेशी उन्नतप्रौद्योगिकी आवश्यकी अस्ति

    • By editor
    • July 16, 2025
    • 3 views
    ‘अद्यस्य युद्धं शस्त्रैः विजयं न प्राप्नुयात्’-सीडीएस अवदत्-विदेशीय प्रौद्योगिक्याः उपरि निर्भरता अस्मान् दुर्बलं करोति, स्वदेशी उन्नतप्रौद्योगिकी आवश्यकी अस्ति

    उत्तराखण्डस्य मुख्यमंत्री पुष्करसिंह धामी हरेला महोत्सवे पौधानि रोपितवान्, अस्मिन् विशेषविषये कार्यक्रमस्य आयोजनं कृतम्

    • By editor
    • July 16, 2025
    • 5 views
    उत्तराखण्डस्य मुख्यमंत्री पुष्करसिंह धामी हरेला महोत्सवे पौधानि रोपितवान्, अस्मिन् विशेषविषये कार्यक्रमस्य आयोजनं कृतम्

    अस्माकं भारतं विश्वसमानताप्रतिवेदने सुधारं प्रति प्रगच्छति

    • By editor
    • July 16, 2025
    • 4 views
    अस्माकं भारतं विश्वसमानताप्रतिवेदने सुधारं प्रति प्रगच्छति

    छद्म नोट इत्यस्य नियन्त्रणं केवलं डिजिटलक्रान्तिना एव सम्भवति

    • By editor
    • July 16, 2025
    • 6 views
    छद्म नोट इत्यस्य नियन्त्रणं केवलं डिजिटलक्रान्तिना एव सम्भवति

    यत्र महाकुम्भः आयोजितः आसीत्, तत् स्थानं जलमग्नं भवति-नगरस्य अनेकक्षेत्रेषु जलप्रलयस्य अपाय: वर्तते

    • By editor
    • July 16, 2025
    • 6 views
    यत्र महाकुम्भः आयोजितः आसीत्, तत् स्थानं जलमग्नं भवति-नगरस्य अनेकक्षेत्रेषु जलप्रलयस्य अपाय: वर्तते

    You cannot copy content of this page